Original

एतेन देवा युधि दानवाश्च यक्षा भुजंगाः पिशिताशनाश्च ।गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव संप्रभग्नाः ॥ १० ॥

Segmented

एतेन देवा युधि दानवाः च यक्षा भुजंगाः पिशित-अशनाः च गन्धर्व-विद्याधर-किन्नराः च सहस्रशो राघव संप्रभग्नाः

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
देवा देव pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
यक्षा यक्ष pos=n,g=m,c=1,n=p
भुजंगाः भुजंग pos=n,g=m,c=1,n=p
पिशित पिशित pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
विद्याधर विद्याधर pos=n,comp=y
किन्नराः किंनर pos=n,g=m,c=1,n=p
pos=i
सहस्रशो सहस्रशस् pos=i
राघव राघव pos=n,g=m,c=8,n=s
संप्रभग्नाः संप्रभञ्ज् pos=va,g=m,c=1,n=p,f=part