Original

ततो रामो महातेजा धनुरादाय वीर्यवान् ।किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥

Segmented

ततो रामो महा-तेजाः धनुः आदाय वीर्यवान् किरीटिनम् महा-कायम् कुम्भकर्णम् ददर्श ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i