Original

स चाप्रतिमगम्भीरो देवदानवदर्पहा ।ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ॥ ९ ॥

Segmented

स च अप्रतिम-गम्भीरः देव-दानव-दर्प-हा ब्रह्म-शाप-अभिभूतः तु कुम्भकर्णो विबोध्यताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अप्रतिम अप्रतिम pos=a,comp=y
गम्भीरः गम्भीर pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
दर्प दर्प pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
शाप शाप pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
विबोध्यताम् विबोधय् pos=v,p=3,n=s,l=lot