Original

तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ॥ ८७ ॥

Segmented

तम् अद्रि-शृङ्ग-प्रतिमम् किरीटिनम् स्पृशन्तम् आदित्यम् इव आत्म-तेजसा वनौकसः प्रेक्ष्य विवृद्धम् अद्भुतम् भय-अर्दिताः दुद्रुविरे ततस् ततस्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अद्रि अद्रि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
किरीटिनम् किरीटिन् pos=a,g=m,c=2,n=s
स्पृशन्तम् स्पृश् pos=va,g=m,c=2,n=s,f=part
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
इव इव pos=i
आत्म आत्मन् pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
विवृद्धम् विवृध् pos=va,g=m,c=2,n=s,f=part
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
दुद्रुविरे द्रु pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ततस् ततस् pos=i