Original

स राजमार्गं वपुषा प्रकाशयन्सहस्ररश्मिर्धरणीमिवांशुभिः ।जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ॥ ८५ ॥

Segmented

स राजमार्गम् वपुषा प्रकाशयन् सहस्ररश्मिः धरणीम् इव अंशुभिः जगाम तत्र अञ्जलि-मालया वृतः शतक्रतुः गेहम् इव स्वयम्भुवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
प्रकाशयन् प्रकाशय् pos=va,g=m,c=1,n=s,f=part
सहस्ररश्मिः सहस्ररश्मि pos=n,g=m,c=1,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
इव इव pos=i
अंशुभिः अंशु pos=n,g=m,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
अञ्जलि अञ्जलि pos=n,comp=y
मालया माला pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
गेहम् गेह pos=n,g=n,c=2,n=s
इव इव pos=i
स्वयम्भुवः स्वयम्भु pos=n,g=m,c=6,n=s