Original

भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः ।कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ८४ ॥

Segmented

भ्रातुः स भवनम् गच्छन् रक्षः-बल-समन्वितः कुम्भकर्णः पद-न्यासैः अकम्पयत मेदिनीम्

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
रक्षः रक्षस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
पद पद pos=n,comp=y
न्यासैः न्यास pos=n,g=m,c=3,n=p
अकम्पयत कम्पय् pos=v,p=3,n=s,l=lan
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s