Original

ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ।कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ॥ ८३ ॥

Segmented

ईषत् समुत्कटः मत्तः तेजः-बल-समन्वितः कुम्भकर्णो बभौ हृष्टः काल-अन्तक-यम-उपमः

Analysis

Word Lemma Parse
ईषत् ईषत् pos=i
समुत्कटः समुत्कट pos=a,g=m,c=1,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s