Original

प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ।पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ ८० ॥

Segmented

प्रक्षाल्य वदनम् हृष्टः स्नातः परम-भूषितः पिपासुः त्वरयामास पानम् बल-समीरणम्

Analysis

Word Lemma Parse
प्रक्षाल्य प्रक्षालय् pos=vi
वदनम् वदन pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
पिपासुः पिपासु pos=a,g=m,c=1,n=s
त्वरयामास त्वरय् pos=v,p=3,n=s,l=lit
पानम् पान pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
समीरणम् समीरण pos=a,g=n,c=2,n=s