Original

कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ॥ ७९ ॥

Segmented

कुम्भकर्णः तु दुर्धर्षो भ्रातुः आज्ञाय शासनम् तथा इति उक्त्वा महा-वीर्यः शयनाद् उत्पपात ह

Analysis

Word Lemma Parse
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आज्ञाय आज्ञा pos=vi
शासनम् शासन pos=n,g=n,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
शयनाद् शयन pos=n,g=n,c=5,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
pos=i