Original

द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः ।गमने क्रियतां बुद्धिर्भ्रातरं संप्रहर्षय ॥ ७८ ॥

Segmented

द्रष्टुम् त्वाम् काङ्क्षते राजा सर्व-राक्षस-पुंगवः गमने क्रियताम् बुद्धिः भ्रातरम् संप्रहर्षय

Analysis

Word Lemma Parse
द्रष्टुम् दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
काङ्क्षते काङ्क्ष् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
गमने गमन pos=n,g=n,c=7,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
संप्रहर्षय संप्रहर्षय् pos=v,p=2,n=s,l=lot