Original

तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ ७७ ॥

Segmented

तथा इति उक्त्वा तु ते सर्वे पुनः आगम्य राक्षसाः कुम्भकर्णम् इदम् वाक्यम् ऊचू रावण-चोदिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
आगम्य आगम् pos=vi
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऊचू वच् pos=v,p=3,n=p,l=lit
रावण रावण pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part