Original

प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ ।कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ॥ ७५ ॥

Segmented

प्रबुद्धः कुम्भकर्णो ऽसौ भ्राता ते राक्षस-ऋषभ कथम् तत्र एव निर्यातु द्रक्ष्यसे तम् इह आगतम्

Analysis

Word Lemma Parse
प्रबुद्धः प्रबुध् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
तत्र तत्र pos=i
एव एव pos=i
निर्यातु निर्या pos=v,p=3,n=s,l=lot
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part