Original

तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ ७३ ॥

Segmented

तम् समुत्थाप्य भीम-अक्षम् भीम-रूप-पराक्रमम् राक्षसाः त्वरिताः जग्मुः दशग्रीव-निवेशनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समुत्थाप्य समुत्थापय् pos=vi
भीम भीम pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
रूप रूप pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
दशग्रीव दशग्रीव pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s