Original

महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः ॥ ७२ ॥

Segmented

महोदर-वचः श्रुत्वा राक्षसैः परिवारितः कुम्भकर्णो महा-तेजाः सम्प्रतस्थे महा-बलः

Analysis

Word Lemma Parse
महोदर महोदर pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सम्प्रतस्थे सम्प्रस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s