Original

तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।महोदरो नैरृतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ॥ ७० ॥

Segmented

तत् तस्य वाक्यम् ब्रुवतो निशम्य स गर्वितम् रोष-विवृद्ध-दोषम् महोदरो नैरृत-योध-मुख्यः कृताञ्जलिः वाक्यम् इदम् बभाषे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
निशम्य निशामय् pos=vi
pos=i
गर्वितम् गर्वित pos=a,g=n,c=2,n=s
रोष रोष pos=n,comp=y
विवृद्ध विवृध् pos=va,comp=y,f=part
दोषम् दोष pos=n,g=n,c=2,n=s
महोदरो महोदर pos=n,g=m,c=1,n=s
नैरृत नैरृत pos=n,comp=y
योध योध pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit