Original

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ ७ ॥

Segmented

देव-दानव-गन्धर्वैः यक्ष-राक्षस-पन्नगैः अवध्य-त्वम् मया प्राप्तम् मानुषेभ्यो न याचितम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
अवध्य अवध्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
मानुषेभ्यो मानुष pos=n,g=m,c=5,n=p
pos=i
याचितम् याच् pos=va,g=n,c=1,n=s,f=part