Original

सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ॥ ६८ ॥

Segmented

सर्वम् अद्य एव यूपाक्ष हरि-सैन्यम् स लक्ष्मणम् राघवम् च रणे हत्वा पश्चाद् द्रक्ष्यामि रावणम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
यूपाक्ष यूपाक्ष pos=n,g=m,c=8,n=s
हरि हरि pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
पश्चाद् पश्चात् pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s