Original

स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ ६७ ॥

Segmented

स यूपाक्ष-वचः श्रुत्वा भ्रातुः युधि पराजयम् कुम्भकर्णो विवृत्त-अक्षः यूपाक्षम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यूपाक्ष यूपाक्ष pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
पराजयम् पराजय pos=n,g=m,c=2,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
विवृत्त विवृत् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
यूपाक्षम् यूपाक्ष pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan