Original

स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः ।मृतेति संयुगे मुक्तारामेणादित्यतेजसा ॥ ६५ ॥

Segmented

स्वयम् रक्षः-अधिपः च अपि पौलस्त्यो देव-कण्टकः मृत-इति संयुगे मुक्ता रामेण आदित्य-तेजसा

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
रक्षः रक्षस् pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पौलस्त्यो पौलस्त्य pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
कण्टकः कण्टक pos=n,g=m,c=1,n=s
मृत मृ pos=va,comp=y,f=part
इति इति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
रामेण राम pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s