Original

एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ ६४ ॥

Segmented

एकेन वानरेन इयम् पूर्वम् दग्धा महा-पुरी कुमारो निहतवान् च अक्षः स अनुयात्रः स कुञ्जरः

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
वानरेन वानर pos=n,g=m,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
पुरी पुरी pos=n,g=f,c=1,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
अक्षः अक्ष pos=n,g=m,c=1,n=s
pos=i
अनुयात्रः अनुयात्र pos=n,g=m,c=1,n=s
pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s