Original

वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।सीताहरणसंतप्ताद्रामान्नस्तुमुलं भयम् ॥ ६३ ॥

Segmented

वानरैः पर्वत-आकारैः लङ्का इयम् परिवारिता सीता-हरण-संतप्तात् रामात् नः तुमुलम् भयम्

Analysis

Word Lemma Parse
वानरैः वानर pos=n,g=m,c=3,n=p
पर्वत पर्वत pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
लङ्का लङ्का pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
परिवारिता परिवारय् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,comp=y
हरण हरण pos=n,comp=y
संतप्तात् संतप् pos=va,g=m,c=5,n=s,f=part
रामात् राम pos=n,g=m,c=5,n=s
नः मद् pos=n,g=,c=6,n=p
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s