Original

न नो देवकृतं किंचिद्भयमस्ति कदाचन ।न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ॥ ६२ ॥

Segmented

न नो देव-कृतम् किंचिद् भयम् अस्ति कदाचन न दैत्य-दानवेभ्यः वा भयम् अस्ति हि तादृशम् यादृशम् मानुषम् राजन् भयम् अस्मान् उपस्थितम्

Analysis

Word Lemma Parse
pos=i
नो मद् pos=n,g=,c=6,n=p
देव देव pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कदाचन कदाचन pos=i
pos=i
दैत्य दैत्य pos=n,comp=y
दानवेभ्यः दानव pos=n,g=m,c=5,n=p
वा वा pos=i
भयम् भय pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
हि हि pos=i
तादृशम् तादृश pos=a,g=n,c=1,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
मानुषम् मानुष pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part