Original

किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः ।कच्चित्सुकुशलं राज्ञो भयं वा नेह किंचन ॥ ५७ ॥

Segmented

किमर्थम् अहम् आहत्य भवद्भिः प्रतिबोधितः कच्चित् सु कुशलम् राज्ञो भयम् वा न इह किंचन

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
आहत्य आहन् pos=vi
भवद्भिः भवत् pos=a,g=m,c=3,n=p
प्रतिबोधितः प्रतिबोधय् pos=va,g=m,c=1,n=s,f=part
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
सु सु pos=i
कुशलम् कुशल pos=a,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
वा वा pos=i
pos=i
इह इह pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s