Original

स सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः ।बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ ५६ ॥

Segmented

स सर्वान् सान्त्वयामास नैरृतान् नैरृत-ऋषभः बोधनाद् विस्मितः च अपि राक्षसान् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
नैरृतान् नैरृत pos=n,g=m,c=2,n=p
नैरृत नैरृत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
बोधनाद् बोधन pos=n,g=n,c=5,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan