Original

ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ ५५ ॥

Segmented

ततस् तृप्तः इति ज्ञात्वा समुत्पेतुः निशाचराः शिरोभिः च प्रणम्य एनम् सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
निशाचराः निशाचर pos=n,g=m,c=1,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
प्रणम्य प्रणम् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan