Original

आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् ।मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा ॥ ५४ ॥

Segmented

आदद् बुभुक्षितो मांसम् शोणितम् तृषितो ऽपिबत् मेदः-कुंभम् च मद्यम् च पपौ शक्र-रिपुः तदा

Analysis

Word Lemma Parse
आदद् अद् pos=v,p=3,n=s,l=lan
बुभुक्षितो बुभुक्ष् pos=va,g=m,c=1,n=s,f=part
मांसम् मांस pos=n,g=n,c=2,n=s
शोणितम् शोणित pos=n,g=n,c=2,n=s
तृषितो तृषित pos=a,g=m,c=1,n=s
ऽपिबत् पा pos=v,p=3,n=s,l=lan
मेदः मेदस् pos=n,comp=y
कुंभम् कुम्भ pos=n,g=m,c=2,n=s
pos=i
मद्यम् मद्य pos=n,g=n,c=2,n=s
pos=i
पपौ पा pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
रिपुः रिपु pos=n,g=m,c=1,n=s
तदा तदा pos=i