Original

तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ ५३ ॥

Segmented

तस्य दीप्त-अग्नि-सदृशे विद्युत्-सदृश-वर्चस् ददृशाते महा-नेत्रे दीप्तौ इव महा-ग्रहौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
सदृशे सदृश pos=a,g=n,c=1,n=d
विद्युत् विद्युत् pos=n,comp=y
सदृश सदृश pos=a,comp=y
वर्चस् वर्चस् pos=n,g=n,c=1,n=d
ददृशाते दृश् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
नेत्रे नेत्र pos=n,g=n,c=1,n=d
दीप्तौ दीप् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
महा महत् pos=a,comp=y
ग्रहौ ग्रह pos=n,g=m,c=1,n=d