Original

रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।तपान्ते सबलाकस्य मेघस्येव विवर्षतः ॥ ५२ ॥

Segmented

रूपम् उत्था तस्य कुम्भकर्णस्य तद् बभौ तपान्ते स बलाकस्य मेघस्य इव विवर्षतः

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=1,n=s
उत्था उत्था pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
तपान्ते तपान्त pos=n,g=m,c=7,n=s
pos=i
बलाकस्य बलाका pos=n,g=m,c=6,n=s
मेघस्य मेघ pos=n,g=m,c=6,n=s
इव इव pos=i
विवर्षतः विवृष् pos=va,g=m,c=6,n=s,f=part