Original

विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः ।निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ॥ ५१ ॥

Segmented

विजृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः निश्वासः च अस्य संजज्ञे पर्वताद् इव मारुतः

Analysis

Word Lemma Parse
विजृम्भमाणो विजृम्भ् pos=va,g=m,c=1,n=s,f=part
ऽतिबलः अतिबल pos=a,g=m,c=1,n=s
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
निशाचरः निशाचर pos=n,g=m,c=1,n=s
निश्वासः निश्वास pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
पर्वताद् पर्वत pos=n,g=m,c=5,n=s
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s