Original

तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् ।ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ ५० ॥

Segmented

तस्य जाजृम्भमाणस्य वक्त्रम् पाताल-संनिभम् ददृशे मेरु-शृङ्ग-अग्रे दिवाकर इव उदितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
जाजृम्भमाणस्य जाजृम्भ् pos=va,g=m,c=6,n=s,f=part
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
पाताल पाताल pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
मेरु मेरु pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
दिवाकर दिवाकर pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part