Original

सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः ।यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ ५ ॥

Segmented

सर्वम् तत् खलु मे मोघम् यत् तप्तम् परमम् तपः यत् समानो महा-इन्द्रेण मानुषेण अस्मि निर्जितः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
खलु खलु pos=i
मे मद् pos=n,g=,c=6,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
परमम् परम pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
यत् यत् pos=i
समानो समान pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
मानुषेण मानुष pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part