Original

स पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान्विपुलान्प्रहारान् ।निद्राक्षयात्क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ॥ ४८ ॥

Segmented

स पात्यमानैः गिरि-शृङ्ग-वृक्षैः अचिन्तयत् तान् विपुलान् प्रहारान् निद्रा-क्षयतः क्षुध्-भय-पीडितः च विजृम्भमाणः सहसा उत्पपात

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पात्यमानैः पातय् pos=va,g=m,c=3,n=p,f=part
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
अचिन्तयत् अचिन्तयत् pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
विपुलान् विपुल pos=a,g=m,c=2,n=p
प्रहारान् प्रहार pos=n,g=m,c=2,n=p
निद्रा निद्रा pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
क्षुध् क्षुध् pos=n,comp=y
भय भय pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
pos=i
विजृम्भमाणः विजृम्भ् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit