Original

वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् ।कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥ ४७ ॥

Segmented

वारणानाम् सहस्रम् तु शरीरे ऽस्य प्रधावितम् कुम्भकर्णः ततस् बुद्धः स्पर्शम् परम् अबुध्यत

Analysis

Word Lemma Parse
वारणानाम् वारण pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
प्रधावितम् प्रधाव् pos=va,g=n,c=1,n=s,f=part
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
बुद्धः बुध् pos=va,g=m,c=1,n=s,f=part
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अबुध्यत बुध् pos=v,p=3,n=s,l=lan