Original

रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥ ४६ ॥

Segmented

रज्जु-बन्धन-बद्धाभिः शतघ्नी च सर्वतः वध्यमानो महा-कायः न प्राबुध्यत राक्षसः

Analysis

Word Lemma Parse
रज्जु रज्जु pos=n,comp=y
बन्धन बन्धन pos=n,comp=y
बद्धाभिः बन्ध् pos=va,g=f,c=3,n=p,f=part
शतघ्नी शतघ्नी pos=n,g=f,c=3,n=p
pos=i
सर्वतः सर्वतस् pos=i
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
pos=i
प्राबुध्यत प्रबुध् pos=v,p=3,n=s,l=lan
राक्षसः राक्षस pos=n,g=m,c=1,n=s