Original

अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ॥ ४५ ॥

Segmented

अन्ये च बलिनः तस्य कूटमुद्गर-पाणयः मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान्

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कूटमुद्गर कूटमुद्गर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
पातयन् पातय् pos=v,p=3,n=p,l=lan
कूटमुद्गरान् कूटमुद्गर pos=n,g=m,c=2,n=p