Original

अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥ ४४ ॥

Segmented

अन्ये भेरीः समाजघ्नुः अन्ये चक्रुः महा-स्वनम् केशान् अन्ये प्रलुलुपुः कर्णौ अन्ये दशन्ति च न कुम्भकर्णः पस्पन्दे महा-निद्रा-वशम् गतः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
भेरीः भेरी pos=n,g=f,c=2,n=p
समाजघ्नुः समाहन् pos=v,p=3,n=p,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
केशान् केश pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रलुलुपुः प्रलुप् pos=v,p=3,n=p,l=lit
कर्णौ कर्ण pos=n,g=m,c=2,n=d
अन्ये अन्य pos=n,g=m,c=1,n=p
दशन्ति दंश् pos=v,p=3,n=p,l=lat
pos=i
pos=i
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
पस्पन्दे स्पन्द् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
निद्रा निद्रा pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part