Original

महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।तद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥ ४३ ॥

Segmented

महा-क्रोध-समाविष्टाः सर्वे भीम-पराक्रमाः तद् रक्षो बोधय् चक्रुः अन्ये पराक्रमम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
क्रोध क्रोध pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
बोधय् बोधय् pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s