Original

एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत ।शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ॥ ४२ ॥

Segmented

एवम् अपि अति निद्रः तु यदा न एव प्रबुध्यत शापस्य वशम् आपन्नः ततस् क्रुद्धा निशाचराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अपि अपि pos=i
अति अति pos=i
निद्रः निद्रा pos=n,g=m,c=1,n=s
तु तु pos=i
यदा यदा pos=i
pos=i
एव एव pos=i
प्रबुध्यत प्रबुध् pos=v,p=3,n=s,l=lan
शापस्य शाप pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
निशाचराः निशाचर pos=n,g=m,c=1,n=p