Original

ततः सहस्रं भेरीणां युगपत्समहन्यत ।मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ॥ ४१ ॥

Segmented

ततः सहस्रम् भेरीणाम् युगपत् समहन्यत मृष्ट-काञ्चन-कोणानाम् असक्तानाम् समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
युगपत् युगपद् pos=i
समहन्यत संहन् pos=v,p=3,n=s,l=lan
मृष्ट मृज् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
कोणानाम् कोण pos=n,g=m,c=6,n=p
असक्तानाम् असक्त pos=a,g=m,c=6,n=p
समन्ततः समन्ततः pos=i