Original

तेन शब्देन महता लङ्का समभिपूरिता ।सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥ ४० ॥

Segmented

तेन शब्देन महता लङ्का समभिपूरिता स पर्वत-वना सर्वा सो ऽपि न एव प्रबुध्यते

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
समभिपूरिता समभिपूरय् pos=va,g=f,c=1,n=s,f=part
pos=i
पर्वत पर्वत pos=n,comp=y
वना वन pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
एव एव pos=i
प्रबुध्यते प्रबुध् pos=v,p=3,n=s,l=lat