Original

अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ।भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ॥ ३८ ॥

Segmented

अश्वान् उष्ट्रान् खरान् नागान् जघ्नुः दण्ड-कशा-अङ्कुशैः भेरी-शङ्ख-मृदङ्गान् च सर्व-प्राणैः अवादयन्

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
उष्ट्रान् उष्ट्र pos=n,g=m,c=2,n=p
खरान् खर pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
दण्ड दण्ड pos=n,comp=y
कशा कशा pos=n,comp=y
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
भेरी भेरी pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
मृदङ्गान् मृदङ्ग pos=n,g=m,c=2,n=p
pos=i
सर्व सर्व pos=n,comp=y
प्राणैः प्राण pos=n,g=m,c=3,n=p
अवादयन् वादय् pos=v,p=3,n=p,l=lan