Original

नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ।अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ॥ ३६ ॥

Segmented

नीलाञ्जन-चय-आकारम् ते तु तम् प्रत्यबोधयन् अभिघ्नन्तो नद् च न एव संविविदे तु सः

Analysis

Word Lemma Parse
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यबोधयन् प्रतिबोधय् pos=v,p=3,n=p,l=lan
अभिघ्नन्तो अभिहन् pos=va,g=m,c=1,n=p,f=part
नद् नद् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
एव एव pos=i
संविविदे संविद् pos=v,p=3,n=s,l=lit
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s