Original

तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः ।राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन्पुरः ॥ ३४ ॥

Segmented

तस्य निश्वास-वातेन कुम्भकर्णस्य रक्षसः राक्षसा बलवन्तो ऽपि स्थातुम् न अशक्नुवन् पुरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निश्वास निश्वास pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
स्थातुम् स्था pos=vi
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
पुरः पुरस् pos=i