Original

तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥ ३३ ॥

Segmented

तम् शैल-शृङ्गैः मुसलैः गदाभिः वृक्षैः तलैः मुद्गर-मुष्टिभिः च सुख-प्रसुप्तम् भुवि कुम्भकर्णम् रक्षांसि उदग्रानि तदा निजघ्नुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शैल शैल pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=m,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
तलैः तल pos=n,g=m,c=3,n=p
मुद्गर मुद्गर pos=n,comp=y
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
pos=i
सुख सुख pos=a,comp=y
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
उदग्रानि उदग्र pos=a,g=n,c=1,n=p
तदा तदा pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit