Original

यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।ततो मुसुण्डीमुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥ ३२ ॥

Segmented

यदा भृशम् तैः निनदैः महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः

Analysis

Word Lemma Parse
यदा यदा pos=i
भृशम् भृशम् pos=i
तैः तद् pos=n,g=m,c=3,n=p
निनदैः निनद pos=n,g=m,c=3,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
प्रसुप्तः प्रस्वप् pos=va,g=m,c=1,n=s,f=part