Original

सशङ्खभेरीपटहप्रणादमास्फोटितक्ष्वेडितसिंहनादम् ।दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहंगाः सहसा निपेतुः ॥ ३१ ॥

Segmented

स शङ्ख-भेरी-पटह-प्रणादम् आस्फोटय्-क्ष्वेडित-सिंह-नादम् दिशो द्रु त्रिदिवम् किरन्तः श्रुत्वा विहंगाः सहसा निपेतुः

Analysis

Word Lemma Parse
pos=i
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
पटह पटह pos=n,comp=y
प्रणादम् प्रणाद pos=n,g=m,c=2,n=s
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
क्ष्वेडित क्ष्वेडित pos=n,comp=y
सिंह सिंह pos=n,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
द्रु द्रु pos=va,g=m,c=1,n=p,f=part
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
किरन्तः कृ pos=va,g=m,c=1,n=p,f=part
श्रुत्वा श्रु pos=vi
विहंगाः विहंग pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit