Original

नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ ३० ॥

Segmented

नेदुः आस्फोटयामासुः चिक्षिपुः ते निशाचराः कुम्भकर्ण-विबोध-अर्थम् चक्रुः ते विपुलम् स्वनम्

Analysis

Word Lemma Parse
नेदुः नद् pos=v,p=3,n=p,l=lit
आस्फोटयामासुः आस्फोटय् pos=v,p=3,n=p,l=lit
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
विबोध विबोध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
विपुलम् विपुल pos=a,g=m,c=2,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s