Original

शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ।तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥ २९ ॥

Segmented

शङ्खान् आपूरयामासुः शशाङ्क-सदृश-प्रभा तुमुलम् युगपच् च अपि विनेदुः च अपि अमर्षिताः

Analysis

Word Lemma Parse
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
आपूरयामासुः आपूरय् pos=v,p=3,n=p,l=lit
शशाङ्क शशाङ्क pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
युगपच् युगपद् pos=i
pos=i
अपि अपि pos=i
विनेदुः विनद् pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p