Original

धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम् ।जलदा इव चोनेदुर्यातुधानाः सहस्रशः ॥ २८ ॥

Segmented

धूपम् सुगन्धम् ससृजुः तुष्टुवुः च परंतपम्

Analysis

Word Lemma Parse
धूपम् धूप pos=n,g=m,c=2,n=s
सुगन्धम् सुगन्ध pos=a,g=m,c=2,n=s
ससृजुः सृज् pos=v,p=3,n=p,l=lit
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
pos=i
परंतपम् परंतप pos=a,g=m,c=2,n=s