Original

ततः शोणितकुम्भांश्च मद्यानि विविधानि च ।पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥ २६ ॥

Segmented

ततः शोणित-कुम्भान् च मद्यानि विविधानि च पुरस्तात् कुम्भकर्णस्य चक्रुः त्रिदश-शत्रवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शोणित शोणित pos=n,comp=y
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
pos=i
मद्यानि मद्य pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
पुरस्तात् पुरस्तात् pos=i
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
त्रिदश त्रिदश pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p